वसुदेव सुतं देवं स्तोत्र (Vasudeva Sutam Devam Kamsa Chanura Mardanam) - Traditional


वसुदेवसुतं देवं कंसचाणूरमर्दनम्
देवकीपरमानन्दं कृष्णं वंदे जगद्गुरुम् । 1 ।

आतसीपुष्पसंकाशम् हारनूपुरशोभितम्
रत्नकण्कणकेयूरं कृष्णं वंदे जगद्गुरुम् । 2 ।

कुटिलालकसंयुक्तं पूर्णचंद्रनिभाननम्
विलसत्कुण्डलधरं कृष्णं वंदे जगद्गुरुम् । 3 ।

मंदारगन्धसंयुक्तं चारुहासं चतुर्भुजम्
बर्हिपिञ्छावचूडाङ्गं कृष्णं वंदे जगद्गुरुम् । 4 ।

उत्फुल्लपद्मपत्राक्षं नीलजीमूतसन्निभम्
यादवानां शिरोरत्नं कृष्णं वंदे जगद्गुरुम् । 5 ।

रुक्मिणीकेलिसंयुक्तं पीतांबरसुशोभितम्
अवाप्ततुलसीगन्धं कृष्णं वंदे जगद्गुरुम् । 6 ।

गोपिकानां कुचद्वन्द्व कुंकुमाङ्कितवक्षसम्
श्री निकेतं महेष्वासं कृष्णं वंदे जगद्गुरुम् । 7 ।

श्रीवत्साङ्कं महोरस्कं वनमालाविराजितम्
शङ्खचक्रधरं देवं कृष्णं वंदे जगद्गुरुम् । 8 ।

कृष्णाष्टकमिदं पुण्यं प्रातरुत्थाय यः पठेत्
कोटिजन्मकृतं पापं स्मरणेन विनष्यति । 9 ।

vasudeva sutam devam kamsa chanura mardanam
devakeeparamaanandan krishnam vande jagadgurum । 1 ।

aataseepushpasankaasham haaranoopurashobhitam
ratnakankanakeyooran krishnam vande jagadgurum । 2 ।

kutilaalakasanyuktan poornachandranibhaananam
vilasatkundaladharan krishnam vande jagadgurum । 3 ।

mandaaragandhasanyuktan chaaruhaasan chaturbhujam
barhipinchhaavachoodaangan krishnam vande jagadgurum । 4 ।

utphullapadmapatraakshan neelajeemootasannibham
yaadavaanaan shiroratnan krishnam vande jagadgurum । 5 ।

rukmineekelisanyuktan peetaambarasushobhitam
avaaptatulaseegandhan krishnam vande jagadgurum । 6 ।

gopikaanaan kuchadvandv kunkumaankitavakshasam
shree niketan maheshvaasan krishnam vande jagadgurum । 7 ।

shreevatsaankan mahoraskan vanamaalaaviraajitam
shankhachakradharan devan krishnam vande jagadgurum । 8 ।

krshnaashtakamidan punyan praatarutthaay yah pathet
kotijanmkrutam papam smaranen vinashyati । 9 ।

Singer - Traditional